Theravāda budistička zajednica u Srbiji

Pali bukvar 29

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 

 Napomena: VU-Arial font je korišćen u ovom dokumentu

 


 

Lekcija 29

1. Promena imenica srednjeg roda koje se završavaju na -i

Aṭṭhi = kost, seme

  Jednina Množina
Nominativ aṭṭhi aṭṭhī, aṭṭhīni
Vokativ aṭṭhi aṭṭhī, aṭṭhīni
Akuzativ aṭṭhiṃ aṭṭhī, aṭṭhīni
Instrumental aṭṭhinā aṭṭhīhi, (aṭṭhībhi)
Ablativ aṭṭhinā aṭṭhīhi, (aṭṭhībhi)
Dativ aṭṭhino, aṭṭhissa aṭṭhīnaṃ
Genitiv aṭṭhino, aṭṭhissa aṭṭhīnaṃ
Lokativ aṭṭhini, aṭṭhimhi, aṭṭhismiṃ aṭṭhīsu

Pažnja: Ova deklinacija slična je aggi deklinaciji, izuzev u nominativu, vokativu i akuzativu.

2. Imenice srednjeg roda koje se završavaju na -i

vāri voda
akkhi oko
sappi ghi (vrsta maslaca)
dadhi kiselo mleko
acci plamen
satthi butina, bedro

3. Deklinacija imenica srednjeg roda koje se završavaju na -u

Cakkhu = oko

  Jednina Množina
Nominativ cakkhu cakkhū, cakkhūni
Vokativ cakkhu cakkhū, cakkhūni
Akuzativ. cakkhuṃ cakkhū, cakkhūni

Ostalo je slično garu deklinaciji.

  Jednina Množina
Instrumental cakkhunā chakkhūhi (chakkhūbhi)
Ablativ cakkhunā chakkhūhi (chakkhūbhi)
Dativ chakkhuno, chakkhussa chakkhūnaṃ
Genitiv chakkhuno, chakkhussa chakkhūnaṃ
Lokativ chakkhumhi, chakkhusmiṃ chakkhūsu

4. Imenice srednjeg roda koje se završavaju na -u

dhanu – luk (oružje)
madhu – med
assu – suza
jāṇu / jaṇṇu – koleno
dāru – drvo za loženje
ambu – voda
vasu – imetak
vatthu – tlo, osnova, lokacija, imanje

5. Rečnik – glagoli

anukampati saoseća
vāceti podučava
sammisseti meša
pabbajati odustaje, zaređuje se
vippakirati razbacuje,
(particip prošli: vippakiṇṇa)
parājeti pobeđuje
anugacchati sledi
pattheti teži, nada se
samijjhati ostvaruje, uspeva
pavatteti pokreće, startuje
(assūni) pavatteti lije suze
vibhajati distribuira; razabira, analizira

Vežba 29

6. Prevedite:

 

1. Gehaṃ pavisantaṃ ahiṃ disvā kaññā bhāyitvā assūni pavattentī rodituṃ ārabhi.
2. Dīpinā hatāya gāviyā aṭṭhīni bhūmiyaṃ vippakiṇṇāni honti.
3. Nadiyā vārinā vatthāni dhovanto pitā nahāpetuṃ puttaṃ pakkosi.
4. Tvaṃ sappinā ca madhunā ca sammissetvā odanaṃ bhuñjissasi.
5. Mayaṃ khīramhā dadhiṃ labhāma.
6. Bhikkhu dīpassa acciṃ olokento aniccasaññaṃ (perception of impermanence) vaḍḍhento (developing) nisīdi.
7. Pāpakāri luddako dhanuṃ ca sare ca ādāya aṭaviṃ paviṭṭho.
8. Sattu amaccassa satthiṃ asīnā paharitvā aṭṭhiṃ chindi.
9. Ahaṃ sappinā pacitaṃ odanaṃ madhunā bhuñjituṃ na icchāmi.
10. Nattā hatthehi ca jaṇṇūhi ca gacchantaṃ yācakaṃ disvā anukampamāno bhojanaṃ ca vatthaṃ ca dāpesi.
11. Dārūni saṃharantiyo itthiyo aṭaviyaṃ āhiṇḍantī gāyiṃsu.
12. Ambūmhi jātāni padumāni na ambunā upalittāni (smeared) honti.
13. Manussā nānākammāni (various work) katvā vasuṃ saṃharitvā puttadāre (children and wife) posetuṃ ussahanti.
14. Bhattā mātuyā akkhīsu assūni disvā bhariyāya kujjhi.
15. Pitā khettavatthūni puttānaṃ ca nattārānaṃ ca vibhajitvā vihāraṃ gantvā pabbaji.
16. Pakkhīhi khāditānaṃ phalānaṃ aṭṭhīni rukkhamūle patitāni honti.
17. Ācariyo sissānaṃ (pupils) sippaṃ (art) vācento te anukampamāno dhammena jīvituṃ anusāsi.
18. Bodhisatto samaṇo māraṃ (the evil one) parājetvā Buddho bhavi / ahosi.
19. Buddhaṃ passitvā dhammaṃ sotuṃ patthentā narā dhammaṃ carituṃ vāyamanti.
20. Sace sappurisānaṃ sabbā patthanā (fem. aspirations) samijjheyyuṃ manussā loke sukhaṃ vindeyyuṃ.
21. Vyādhinā pīḷitā mātā assūni pavattentī dhītuyā gehaṃ āgantvā mañce sayitvā yāguṃ yāci.
22. Mātaraṃ anukampamānā dhītā khippaṃ (soon) yāguṃ paṭiyādetvā mātuyā mukhaṃ (face) dhovitvā yāguṃ pāyesi.
23. Pitarā puṭṭhaṃ pañhaṃ bhattā sammā (correctly) vibhajitvā upamāya (with a smile) atthaṃ vyākari / vyākāsi.
24. Luddako aṭaviyā bhūmiyaṃ dhaññaṃ vippakiritvā mige palobhetvā (tempting) māretuṃ ussahi.
25. Dhaññaṃ khādantā migā āgacchantaṃ luddakaṃ disvā vegena (speedily) dhāvimsu.

 

-ooOoo-

 


 

Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

 

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.