Theravāda budistička zajednica u Srbiji

Pali bukvar 20

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 20

1. Promena imenica ženskog roda koje se završavaju na -i

Bhūmi = zemlja, tlo

  jednina množina
Nominativ bhūmi bhūmī, bhūmiyo
Vokativ bhūmi bhūmī, bhūmiyo
Akuzativ bhūmiṃ bhūmī, bhūmiyo
Instrumental bhūmiyā bhūmīhi, (bhūmībhi)
Ablativ bhūmiyā bhūmīhi, (bhūmībhi)
Dativ bhūmiyā bhūmīnaṃ
Genitiv bhūmiyā bhūmīnaṃ
Lokativ bhūmiyā, bhūmiyaṃ bhūmīsu

Imenice ženskog roda koje se završavaju na slično se menjaju, sa jedinim izuzetkom
u nominativu i vokativu jednine, koji se završavaju sa .

2. Rečnik

FImenice ženskog roda koje se zavravaju na -i

aṅguli prst
aṭavi šuma
ratti noć
doṇi čamac
yuvati devojka
yaṭṭhi štap (za hodanje)
asani munja, grom
nāḷi jedinica mere (za zapreminu)
rasmi zrak (na pr. sunčev)
iddhi psihička moć
sammajjani metla

Imenice ženskog roda koje se završavaju na

nadī reka
nārī / itthī žena
taruṇī mlada žena
bhaginī sestra
vāpī cisterna, rezervoar
pokkharaṇī jezerce
kadalī banana
brāhmaṇī bramanova žena
gāvī lrava
rājinī / devī kraljica
kumārī devojčica

3. Glagoli

vyākaroti objašnjava
pattheti teži (ka nečemu)
vissajjeti troši
āroceti obaveštava
muñcati oslobađa
nīhareti iznosi (napolje)
peseti šalje
paṭiccādeti skriva
veṭheti uvija, zamotava
viheṭheti povređuje, vređa (nekoga)

Vežba 20

4. Prevedite:

1. Bhūpālo rājiniyā saddhiṃ nāvāya nadiṃ taranto udake carante macche olokento amaccehi saddhiṃ katheti.
2. Pāniyaṃ pivitvā dārikāya bhūmiyaṃ nikkhitto patto bhinno hoti.
3. Kassakānaṃ gāviyo aṭaviyaṃ āhiṇḍitvā khettaṃ āgamiṃsu.
4. Rattiyā samuddasmiṃ patitā candassa rasmiyo oloketvā taruṇiyo modiṃsu.
5. Upāsakā iddhiyā ākāse gacchantaṃ tāpasaṃ disvā pasannā honti.
6. Bhaginiyā saddhiṃ pokkharaṇiyā tīre (bank) ṭhatva so padumāni ocinituṃ vāyami.
7. Nāriyo vāpīsu nahāyituṃ vā (or) vatthāni dhovituṃ vā na icchiṃsu.
8. Yuvatiyā puṭṭhaṃ pañhaṃ vyākātuṃ asakkonto ahaṃ tāya (with her) saddhiṃ sallapituṃ ārabhiṃ.
9. Asappurisassa puttena kataṃ pāpakammaṃ paṭicchādetuṃ ammā na ussahi.
10. Bhaginiyā dussena veṭhetvā mañcasmiṃ ṭhapitaṃ bhaṇḍaṃ itthī mañjūsāyaṃ pakkhipi.
11. Mā tumhe magge sayantaṃ kukkuraṃ viheṭhetha.
12. Sappuriso amacco dhanaṃ vissajjetvā yācakānaṃ vasituṃ sālāyo gāmesu karitvā bhūpālaṃ ārocesi.
13. Kumāro suvaṃ hatthamhā muñcitvā taṃ uḍḍentaṃ passamāno rodanto rukkhamūle aṭṭhāsi.
14. Saddhāya dānaṃ dadamānā kusalaṃ karontā sappurisā puna(again) manussaloke uppajjituṃ patthenti.
15. Kumāro mañjūsaṃ vivaritvā sāṭakaṃ nīharitvā ammāya pesesi.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika