Theravāda budistička zajednica u Srbiji

Pali bukvar 31

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 31

1. Deklinacija ličnih zamenica

Prvo lice: amha

  Jednina Množina
Nominativ ahaṃ = ja mayaṃ, amhe = mi
Akuzativ maṃ, mamaṃ = mene amhe, amhākaṃ, no = nas
Instrumental mayā, me amhehi, no
Ablativ mayā amhehi
Dativ mama, mayhaṃ, mamaṃ, me amhaṃ, amhākaṃ, no
Genitiv mama, mayhaṃ, mamaṃ, me amhaṃ, amhākaṃ, no
Lokativ mayi amhesu

2. Drugo lice: tumha

  Jednina Množina
Nominativ tvaṃ, tuvaṃ = ti tumhe = vi
Akuzativ taṃ, tavaṃ, tuvaṃ tumhe, tumhākaṃ, vo
Instrumental tvayā, tayā, te tumhehi, vo
Ablativ tvayā, tayā tumhehi, vo
Dativ tava,tuyhaṃ, te tumhaṃ, tumhākaṃ, vo
Genitiv tava, tuyhaṃ, te tumhaṃ, tumhākaṃ, vo
Lokativ tvayi, tayi tumhesu


Vežba 31

3. Prevedite:

1. Mama ācariyo maṃ vācento potthakaṃ (book) likhi (wrote).
2. Mayhaṃ bhaginī gilānaṃ (sick) pitaraṃ posesi.
3. Dātāro bhikkhūnaṃ dānaṃ dentā amhe pi bhojāpesuṃ.
4. Tumhākaṃ dhītaro kuhiṃ (where) gamissanti?
5. Amhākaṃ dhītaro satthāraṃ namassituṃ Veḷuvanaṃ gamissanti.
6. Amhaṃ kammāni karontā dāsā (servants) pi sappurisā bhavanti.
7. Amhehi katāni puññāni ca pāpāni ca amhe anubandhanti.
8. Tayā kītāni bhaṇḍāni tava dhītā mañjūsāsu pakkhipitvā ṭhapesi.
9. Kulavantā ca caṇḍālā (outcasts) ca amhesu bhikkhūsu pabbajanti.
10. Amhākaṃ uyyāne phalavantesu tarūsu vaṇṇavantā pakkhino caranti.
11. Uyyānaṃ āgantvā tiṇāni khādantā migā amhe passitvā bhāyitvā aṭaviṃ dhāviṃsu.
12. Amhākaṃ bhattāro nāvāya udadhiṃ taritvā dīpaṃ pāpuṇiṃsu.
13. Amhaṃ bhūpatayo balavantā jetāro bhavanti.
14. Tumhākaṃ nattāro ca mama bhātaro ca sahayakā abhaviṃsu / ahesuṃ.
15. Tumhehi āhaṭāni cīvarāni mama mātā bhikkhūnaṃ pūjesi.
16. Uyyāne nisinno ahaṃ nattārehi kīḷantaṃ tavaṃ apassiṃ.
17. Dhaññaṃ minanto ahaṃ tayā saddhiṃ kathetuṃ na sakkomi.
18. Ahaṃ tava na kujjhāmi, tvam me kujjhasi.
19. Mama dhanavanto bandhavo viññū viduno bhavanti.
20. Dīpassa accinā ahaṃ tava chāyaṃ passituṃ sakkomi.
21. Amhākaṃ bhūpatayo jetāro hutvā pāsādesu ketavo ussāpesum (hoisted).
22. Bhātuno puttā mama gehe viharantā sippaṃ uggaṇhiṃsu.
23. Tava duhitā bhikkhuno ovāde ṭhatvā patino kāruṇikā sakhī (friend) ahosi.
24. Kusalaṃ karontā netāro saggaṃ gantāro bhavissanti.
25. Sace coro gehaṃ pavisati sīsaṃ bhinditvā nāsetabbo hoti.
26. Amhākaṃ sattuno hatthesu ca pādesu ca daddu atthi.
27. Sīlavantā buddhimantehi saddhim loke manusssānaṃ hitasukhāya (for welfare and happiness) nānā kammāni karonti.
28. Sace susūnaṃ vinetā kāruniko hoti, te sotavantā susavo gunavantā bhavissanti.
29. Mayaṃ khīramhā dadhi ca dadhimhā sappiṃ ca labhāma.
30. Mayaṃ sappiṃ ca madhuṃ ca sammissetvā bhojanaṃ paṭiyādetvā bhuñjissāma.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.