Theravāda budistička zajednica u Srbiji

Pali bukvar 18

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 18

1. Promena imenica koje se završavaju na -ā

Vanitā – žena

  Singular Plural
Nominativ vanitā vanitā, vanitāyo
Akuzativ vanitaṃ vanitā, vanitāyo
Instrumental vanitāya vanitāhi (vanitābhi)
Ablativ vanitāya vanitāhi (vanitābhi)
Dativ vanitāya vanitānaṃ
Genitiv vanitāya vanitānaṃ
Lokativ vanitāya, vanitāyaṃ vanitāsu
Vokativ vanite vanitā, vanitāyo

2. Imenice koje slede se menjaju na sličan način:

(Većina imenica koje se završavaju na -ā su ženskog roda).

kaññā / dārikā devojka, devojčica
gaṅgā Gang (reka)
nāvā brod
ammā majka
paññā mudrost
sālā dvorana, sala
bhariyā supruga
sabhā dvorana, mesto okupljanja
kathā govor
latā puzavica
guhā pećina
chāyā senka
vālukā pesak
mañjūsā kutija
mālā ogrlica
surā rakija
sākhā grana
devatā božanstvo
parisā svita, pratnja, grupa ljudi
saddhā vera, poverenje, predanost
gīvā vrat
jivhā jezik
pipāsā žeđ
khudā glad

3. Rečnik – glagoli

sakkoti može, u stanju je
parivāreti prati, okružuje
nivāreti sprečava
anubandhati prati, lovi
kujjhati razbešnjuje se
namassati pozdravlja, klanja se
poseti uzgaja, podiže
vāyamati pokušava
nilīyati krije
sallapati razgovara
modati srećan je, uživa
sukhaṃ vindati doživljava sreću
dukkhaṃ vindati doživljava patnju
paṭiyādeti priprema
pakkhipati stavlja, odlaže

Vežba 18:

4. Prevedite:

1. Sace sabhāyaṃ kaññāyo katheyyuṃ aham pi kathessāmi.
2. Dārikāyo pupphāni ocinitvā sālāyaṃ nisīditvā mālāyo kariṃsu.
3. Vanitā rukkhassa sākhāyo chinditvā ākaḍḍhi.
4. Bhariyā mañjūsāsu vatthāni ca suvaṇṇaṃ ca ṭhapesi.
5. Dārikā pāsādassa chāyāyaṃ nisīditvā vālukāya kīḷiṃsu.
6. Bhariyāya kathaṃ sutvā pasīditvā kassako sappuriso abhavi.
7. Devatāyo puññāni karonte dhammena jīvante manusse rakkhantu.
8. Pabbatasmiṃ guhāsu vasantā sīhā vālukāya kīḷante mige māresuṃ.
9. Ammā dārikāya kujjhitvā hatthena pahari.
10. Vanitāyo saddhāya bhattaṃ pacitvā vihāraṃ netvā samaṇānaṃ pūjesuṃ
11. Tumhe mā suraṃ pivatha, mā gilānā (sick) bhavituṃ ussahatha.
12. Dhammena dhanaṃ saṃharamānā paññāya putte posentā narā manussaloke sukhaṃ vindanti.
13. Sace tumhe nāvāya gaṅgaṃ tareyyātha dīpasmiṃ vasante tāpase disvā āgantuṃ sakkissatha.
14. Parisaṃ parivāretvā pāsādamhā nikkhamantaṃ bhūpālaṃ disvā vanitāyo modanti.
15. Kaññāyo sālāyaṃ sannipatitvā kumārehi saddhiṃ sallapiṃsu.
16. Khudāya pīḷentaṃ gilānaṃ yācakaṃ disvā ammā bhattaṃ adadi / adāsi.
17. Guhāyaṃ nilīyitvā suraṃ pivantā corā sīhaṃ passitvā bhāyiṃsu.
18. Varāhe māretvā jīvanto naro gilāno hutvā dukkhaṃ vindati.
19. Vāṇijassa āpaṇe mañjūsāyaṃ mūlaṃ (money) atthi.
20. Samaṇā manusse pāpā nivāretvā sappurise kātuṃ vāyamanti.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.