Theravāda budistička zajednica u Srbiji

Pali bukvar 30

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 30

1. Deklinacija prideva koji se završavaju na -vantu i -mantu

Atributivni pridevi koji se završavaju na -vantu i -mantu mogu se deklinirati u sva tri roda.
Sa imenicama koje bliže određuju slažu se po rodu, broju i padežu.

Muški rod

Guṇavantu – častan, pun vrlina

  Jednina Množina
Nominativ guṇavā, guṇavanto guṇavanto, guṇavantā
Vokativ guṇavā, guṇava, guṇavanta guṇavanto, guṇavantā
Akuzativ guṇavantaṃ guṇavanto, guṇavante
Instrumental guṇavatā, guṇavantena guṇavantehi (guṇavantebhi)
Ablativ guṇavatā, guṇavantamhā, guṇavantasmā guṇavantehi (guṇavantebhi)
Dativ guṇavato, guṇavantassa guṇavataṃ, guṇavantānaṃ
Genitiv guṇavato, guṇavantassa guṇavataṃ, guṇavantānaṃ
Lokativ guṇavati, guṇavante, guṇavantamhi, guṇavantasmiṃ guṇavantesu

NB: Obratite pažnju na sličnost ove deklinacije sa deklinacijom participa sadašnjeg kod imenica muškog roda koje se završavaju na -nta.

Pridevi koji se završavaju na -mantu dekliniraju se kao i cakkhumā, cakkhumanto itd.

Srednji rod

Ojavantu – hranljivo

  Jednina Množina
Nominativ ojavantaṃ ojavantāni
Akuzativ ojavantaṃ ojavantāni

Ostatak je isti kao i deklinacija prideva muškog roda koji se završavaju na -vantu i -mantu.

Ženski rod

Guṇavatī / guṇavantī i cakkhumatī / cakkhumantī jeste ženski rod prideva koji se završavaju na -vantu i -mantu. Oni se dekliniraju kao kumārī, tj. imenice ženskog roda koje se završavaju na -ī.

2. Pridevi koji se završavaju na -vantu i -mantu

dhanavantu bogat
Bhagavantu Blaženi, Buda
yasavantu čuven
kulavantu iz dobre porodice
sotavantu pažljiv, koji dobro čuje
sīlavantu čestit
saddhāvantu posvećen, pun poverenja
satimantu sabran
cakkhumantu koji ima oči, sa očima
balavantu moćan
paññavantu mudar
puññavantu srećni, zaslužan, sa mnogo učinjenih dobrih dela
phalavantu plodonosan
himavantu Himalaya, postojbina snega
vaṇṇavantu koloritan, šaren
bhānumantu blistav, sjajan
buddhimantu intelligentan
bandhumantu povezan


Vežba 30

3. Prevedite:

1. Balavantehi bhūpatīhi arayo parājitā honti.
2. Mayaṃ cakkhūhi bhānumantassa suriyassa rasmiyo oloketuṃ na sakkoma.
3. Bhikkhavo Bhagavatā desitaṃ dhammaṃ sutvā satimantā bhavituṃ vāyamiṃsu.
4. Sīlavantā upāsakā Bhagavantaṃ vanditvā dhammaṃ sutvā satimantā bhavituṃ vāyamiṃsu.
5. Paññavantehi icchitaṃ patthitaṃ samijjhissati.
6. Kulavato bhātā Bhagavatā saha mantento bhūmiyaṃ pattharitāya kilañjāyaṃ (mat) nisinno ahosi.
7. Phalavantesu tarūsu nisinnā pakkhino phalāni khāditvā aṭṭhīni bhūmiyaṃ pātesuṃ.
8. Himavati bahū (many) pasavo ca pakkhī ca uragā (reptiles) ca vasanti.
9. Sīlavantā dhammaṃ sutvā cakkhumantā bhavituṃ ussahissanti.
10. Guṇavato bandhu sīlavatiṃ pañhaṃ pucchi.
11. Guṇavatī yuvati sīlaṃ rakkhantī mātaraṃ posesi.
12. Yasavatiyā bandhavo balavanto pabhuno abhaviṃsu.
13. Dhanavantassa sappurisassa bhariyā puññavatī ahosi.
14. Sīlavantesu vasantā asappurisā pi guṇavantā bhaveyyuṃ.
15. Silavatiyo mātaro putte guṇavante kātuṃ ussahanti.
16. Buddhimā puriso pāpaṃ karonte putte anusāsituṃ paññavantaṃ bhikkhuṃ pakkosi.
17. Kulavato nattā sīlavatā bhikkhunā dhammaṃ sutvā pasīditvā gehaṃ pahāya bhikkhūsu pabbaji.
18. Balavantā pabhuno guṇavanto bhavantu.
19. Dhanavantā balavantā kadāci karahaci (seldom) guṇavantā bhavanti.
20. Himavantasmā āgato paññavā isi sīlavatiyā mātuyā uyyāne atithi ahosi.
21. Dubbalaṃ (weak) sīlavatiṃ itthiṃ disvā anukampamānā dhanavatī taṃ (her) posesi.
22. Himavati phalavantā taravo na chinditabbā honti.
23. Dhammassa viññātāro yasavantā bhavituṃ na ussahanti.
24. Bandhumā balavā hoti, dhanavā bandhumā hoti.
25. Sīlavatī rājinī guṇavatīhi itthīhi saddhiṃ sālāyaṃ nisīditvā yasavatiyā kaññāya kathaṃ suṇi.
26. Guṇavā puriso rukkhamhā ojavantāni phalāni ocinitvā vihāre vasantānaṃ silavantānaṃ bhikkhūnaṃ vibhaji.
27. Balavatiyā rājiniyā amaccā dhammena dīpe manusse pālesuṃ.
28. Yasavantīnaṃ nārīnaṃ dhītaro pi yasavantiyo bhavissanti.
29. Paññavantiyā yuvatiyā puṭṭho dhanavā pañhaṃ vyākātuṃ asakkonto sabhāyaṃ nisīdi.
30. Bhānumā suriyo manussānaṃ ālokaṃ deti.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

"The Pāli Primer" is a publication of the Vipassana Research Institute (http://www.vri.dhamma.org).
It aims to provide an elementary understanding of the Pali language.