Theravāda budistička zajednica u Srbiji

Pali bukvar 25

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 

 Napomena: VU-Arial font je korišćen u ovom dokumentu

 


 

Lekcija 25

1. Promena imenica muškog roda koje se završavaju na -i

Aggi – vatra

  jednina množina
Nominativ aggi aggī / aggayo
Vokativ aggi aggī / aggayo
Akuzativ aggiṃ aggī / aggayo
Instrumental agginā aggīhi (aggībhi)
Ablativ agginā / aggimhā / aggismā aggīhi (aggībhi)
Dativ aggino / aggissa aggīnaṃ
Genitiv aggino / aggissa aggīnaṃ
Lokativ. aggimhi / aggismiṃ aggīsu

2. Imenice muškog roda koje se završavaju na -i

muni / isi – mudrac
kavi – pesnik
ari – neprijatelj
bhūpati – kralj
pati – muž, gospodar
gahapati – domaćin
adhipati – gospodar, vođa
atithi – gost
vyādhi – bolest
udadhi – okean
nidhi – (skriveno) blago
vīhi – neoljušten pirinač
kapi – majmun
ahi – zmija
dīpi – leopard
ravi – sunce
giri – planina
maṇi – dragulj
asi – mač
rāsi – gomila, hrpa
pāṇi – šaka
kucchi – stomak
muṭṭhi – pesnica, čekić

Vežba 25

3. Prevedite:

1. Munayo sīlaṃ rakkhantā girimhi guhāsu vasiṃsu
2. Ācariyena saddhiṃ viharanto kavi isi hoti.
3. Bhūpati asinā ariṃ paharitvā māresi.
4. Pati bhariyāya paṭiyāditaṃ odanaṃ bhuñjitvā khettaṃ agami.
5. Sappurisā gahapatayo bhariyāhi ca puttehi ca gehesu vasantā sukhaṃ vindanti.
6. Nidhiṃ pariyesanto adhipati sahāyakehi saddhiṃ dīpaṃ agacchi.
7. Atithīnaṃ odanaṃ pacantī itthī aggiṃ jālesi.
8. Vyādhinā pīḷito naro mañce sayati.
9. Gahapati vīhīnaṃ rāsiṃ minanto bhariyāya saddhiṃ kathesi.
10. Dārikā girimhā udentaṃ raviṃ olokentī hasanti.
11. Bhūpatino muṭṭhimhi maṇayo bhavanti.
12. Ari kavino soṇaṃ yaṭṭhiyā paharitvā dhāvi.
13. Kavi patinā dinnaṃ maṇiṃ pāṇinā gaṇhi.
14. Nāriyo patīhi saddhiṃ udadhiṃ gantvā nahāyituṃ ārabhiṃsu.
15. Adhipati atithiṃ khādanīyehi ca bhojanīyehi ca bhojāpesi.
16. Bhūpatinā kattabbāni kammāni adhipatayo na karissanti.
17. Munīhi pariyesitabbaṃ dhammaṃ aham pi uggaṇhituṃ icchāmi.
18. Ahaṃ dīpaṃ jāletvā udakena āsittāni padumāni Buddhassa pūjemi.
19. Tvaṃ girimhi vasante dīpayo oloketuṃ luddakena saha giriṃ āruhasi.
20. Devī parisāya saha sabhāyaṃ nisinnā hoti.
21. Gahapatayo pañhe pucchituṃ ākaṅkhamānā isiṃ upasaṅkamiṃsu.
22. Gahapatīhi puṭṭho isi pañhe vyākari.
23. Nāriyā dhotāni vatthāni gaṇhante kapayo disvā kumārā pāsāṇehi te (them) pahariṃsu.
24. Uyyāne āhiṇḍitvā tiṇaṃ khādantiyo gāviyo ca goṇā ca ajā ca aṭaviṃ pavisitvā dīpiṃ disvā bhāyiṃsu.
25. Gahapatīhi munayo ca atithayo ca bhojetabbā honti.
26. Ammā mañjūsāya pakkhipitvā rakkhite maṇayo dārikāya ca vadhuyā ca adadi / adāsi.
27. Yadi tumhe bhūpatiṃ upasankameyyātha mayaṃ rathaṃ paṭiyādessāma.
28. Gahapati coraṃ gīvāya gahetvā pādena kucchiṃ pahari.
29. Sakuṇehi katāni kulāvakāni (nests) mā tumhe bhindatha.
30. Gītaṃ gāyantī yuvati gāviṃ upasaṅkamma khīraṃ duhituṃ (to milk) ārabhi.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

 

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.