Theravāda budistička zajednica u Srbiji

Pali bukvar 24

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 24

1. Promena imenica ženskog roda koje se završavaju na -u

Dhenu – krava

  Jednina Množina
Nominativ dhenu dhenū, dhenuyo
Vokativ dhenu dhenū, dhenuyo
Akuzativ dhenuṃ dhenū, dhenuyo
Instrumental dhenuyā dhenūhi, (dhenūbhi)
Ablativ dhenuyā dhenūhi, (dhenūbhi)
Dativ dhenuyā dhenūnaṃ
Genitiv dhenuyā dhenūnaṃ
Lokativ dhenuyā, dhenuyaṃ dhenūsu

2. Još neke imenice koje se slično dekliniraju:

yāgu – kaša
kāsu – rupa
vijju – munja
rajju – konopac
daddu – ekcem
kaṇeru – slonica
dhātu – element, relikvija
sassu – svekrva
vadhu – snaha

3. Rečnik – Glagoli

thaketi – zatvara, taklapa
nāseti – uništava
sammajjati – čisti, mete
obhāseti – osvetljava
bhajati – druži se
bandhati – vezuje
vibhajati – deli, distribuira
bhañjati – slama
māpeti – gradi, stvara
vihiṃsati – povređuje
chaḍḍeti – baca
pattharati – širi

Vežba 24

4. Prevedite:

1. Vadhū sassuyā dhenuṃ rajjuyā bandhitvā khettaṃ nesi.
2. Ammā yāguṃ pacitvā dārakānaṃ datvā mañce nisīdi.
3. Yuvatiyā hattesu ca aṇgulīsu ca daddu atthi.
4. Mayaṃ aṭaviyaṃ carantiyo kaṇeruyo apassimha.
5. Itthī yuvatiyā bhattaṃ pacāpetvā dārikānaṃ thokaṃ thokaṃ vibhaji.
6. Tumhe vijjuyā ālokena guhāyam sayantam sīhaṃ passittha.
7. Yuvatiyā hatthesu kumārehi dinnā mālāyo santi.
8. Vadhū khette kāsūsu patitāni phalāni saṃhari.
9. Brāhmaṇo Buddhassa dhātuyo vibhajitvā bhūpālānaṃ adadi / adāsi.
10. Vadhū sassuyā pāde vandi.
11. Yuvatiyā geham sammajjitabbaṃ hoti.
12. Devatāyo sakalaṃ (entire) vihāraṃ obhāsentiyo Buddhaṃ upasaṅkamiṃsu.
13.Aṭavīsu vasantiyo kaṇeruyo sākhāyo bhañjitvā khādanti.
14. Ahaṃ rukkhassa chāyāyaṃ nisinnānaṃ dhenūnaṃ ca goṇānaṃ ca tiṇāni adadiṃ / adāsiṃ.
15. Itthī magge gacchantiṃ ammaṃ passitvā rathamhā oruyha taṃ vanditvā rathasmiṃ āropetvā gehaṃ nesi.
16. Vadhū gehassa dvāram thaketvā nahāyituṃ nadiṃ upasaṅkamitvā yuvatīhi saddhiṃ sallapantī nadiyā tīre aṭṭhāsi.
17. Bhūpālo manusse vihiṃsante core nāsetvā dipaṃ pālesi.
18. Ammā asappurise bhajamāne putte samaṇehi ovādāpesi.
19. Sappurisena kiṇitvā āhaṭehi bhaṇḍehi chaḍḍetabbaṃ natthi.
20. Mā tumhe gāme vasante kassake vihiṃsatha.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.