Theravāda budistička zajednica u Srbiji

Pali bukvar 22

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 22

1. Pasivni particip budući

 

Pasivni particip budući ili potencijalni particip, kako se nekad zove, formira se dodavanjem -tabba / -anīya na glagolsku osnovu; -tabba se uglavnom dodaje tako što se ubacuje i vezni vokal -i-.

 

Ovi participi se menjaju po padežima kao i imenice muškog i srednjeg roda koje se završavaju na a, i kao imenice ženskog roda koje se završavaju na ā. Njima se izražavaju ideje kao što su "morati", "trebalo bi" i "bilo bi dobro".

pacati – pacitabba / pacanīya
bhuñjati – bhuñjitabba / bhojanīya
karoti – kātabba / karaṇīya

2. Primeri formiranja rečenice

Ammā pacitabbaṃ / pacanīyaṃ taṇḍulaṃ (sirovi pirinač) piṭake ṭhapesi.
Majka je (sirovi) pirinač koji bi trebalo skuvati držala u korpi.

Dārikāya bhuñjitabbaṃ / bhojanīyaṃ odanaṃ ahaṃ na bhuñjissāmi.
Neću jesti pirinač koji bi trebalo da pojede devojčica..

Kassakena kātabbaṃ / karaṇīyaṃ kammaṃ kātuṃ tvaṃ icchasi.
Ti želiš da uradiš posao koji bi trebalo da uradi seljak.

Vežba 22

3. Prevedite:

 

1. Upāsakehi samaṇā vanditabbā honti.
2. Mañjūsāyaṃ nikkhipitabbaṃ suvaṇṇaṃ mā mañcasmiṃ ṭhapehi.
3. Sappurisā pūjanīye pūjenti, asappurisā tathā (isto tako) na karonti.
4. Bhūpālena rakkhitabbaṃ dīpaṃ amaccā na sammā (dobro) pālenti.
5. Manussehi dhammo uggaṇhitabbo, saććaṃ adhigantabbaṃ hoti.
6. Kumārīhi āhaṭāni pupphāni udakena āsiñcitabbāni honti.
7. Corena gahitaṃ bhaginiyā dhanaṃ pariyesitabbaṃ hoti.
8. Uyyāne ropitā rukkhā na chinditabbā honti.
9. Dhotabbāni dussāni gahetvā yuvatiyo hasamānā pokkharaṇiṃ otariṃsu.
10. Samaṇehi ovaditabbā kumārā vihāram na gamiṃsu.
11. Kassakena kasitabbaṃ khettaṃ vikkiṇituṃ vāṇijo ussahi.
12. Āpaṇesu ṭhapitāni vikkiṇitabbāni bhaṇḍāni kiṇituṃ te na icchiṃsu.
13. Ammā khādanīyāni ca bhojanīyāni ca paṭiyādetvā dārakānaṃ deti.
14. Manussehi dānāni dātabbāni, sīlāni rakkhitabbāni, puññāni kātabbāni.
15. Goṇānaṃ dātabbāni tiṇāni kassako khettamhā āhari.
16. Migā pānīyaṃ udakaṃ pariyesantā aṭaviyaṃ āhiṇḍiṃsu.
17. Darikāya dātuṃ phalāni āpaṇāya vā (or) khettamhā vā āharitabbāni honti.
18. Kathetabbaṃ vā akathetabbaṃ* vā ajānanto asappuriso mā sabhāyaṃ nisīdatu.
19. Tumhe bhūpālā amaccehi ca paṇḍitehi ca samaṇehi ca anusāsitabbā hotha.
20. Upāsakena puṭṭho pañho paṇḍitena vyākātabbo hoti.
21. Bhūpālassa uyyāne vasantā migā ca sakunā ca luddakehi na hantabbā honti.
22. Kusalaṃ ajānitvā pāpaṃ karontā kumārā na akkositabbā, te samaṇehi ca paṇḍitehi ca sappurisehi ca anusāsitabbā.
23. Asappurisā parivajjetabbā, mā tumhe tehi saddhiṃ (with them) gāme āhiṇḍatha.
24. Surā na pātabbā, sace piveyyātha tumhe gilānā bhavissatha.
25. Dhammena jīvantā manussā devehi rakkhitabbā honti.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.