Theravāda budistička zajednica u Srbiji

Pali bukvar 21

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 21

1. Particip sadašnji (nastavak)

Ova lekcija je nastavak lekcije broj 11 i trebalo bi je učiti zajedno sa njom.

U lekciji 11 smo naučili da se -nta / -māna dodaju glagolskoj osnovi koja se završava na -a, kako bi se dobio particip sadašnji muškog i srednjeg roda. Na primer:

paca + nta = pacanta
paca + māna = pacamāna

On se menja isto kao i imenice muškog i srednjeg roda koje se završavaju na -a.
Dalje treba uočiti da se kod glagola koji se završavaju na -e / -aya, sufiks -nta obično dodaje na osnove koja se završavaju na -e; a -māna na osnove koje se završpavaju na -aya. Na primer:

core + nta = corenta
coraya + māna = corayamāna

Kod glagola čija se osnova završava na -nā moguće je da se dodaju oba nastavka, -nta / -māna, pri čemu se -nā skraćuje u -na. Na primer:

kiṇā + nta = kiṇanta
kiṇā + māna = kiṇamāna
suṇā + nta = suṇanta
suṇā + māna = suṇamāna

Participi sadašnji koji se završavaju na -nta češće se sreću u pāli književnosti od onih koji se završavaju na -māna.

2. Particip sadašnji ženskog roda se formira dodavanjem -ntī / -mānā na glagolsku osnovu. Na primer:

paca + ntī = pacantī
paca + mānā = pacamānā
core + ntī = corentī
coraya + mānā = corayamānā
kiṇā + ntī = kiṇantī
kiṇā + mānā = kiṇamānā

Kada se doda -ntī, particip sadašnji ženskog roda menja se kao i imenice ženskog roda koje se završavaju na . Kada se doda -mānā, promena je kao i kod imenica ženskog roda koje se završavaju na .

Promena za pacantī:

  Singular Plural
Nom. pacantī pacantī, pacantiyo
Voc. pacantī pacantī, pacantiyo
Acc. pacantiṃ pacantī, pacantiyo
Ins. pacantiyā pacantīhi (pacantībhi)
Abl. pacantiyā pacantīhi (pacantībhi)
Dat. pacantiyā pacantīnaṃ
Gen. pacantiyā pacantīnaṃ
Loc. pacantiyā, pacantiyaṃ pacantīsu

3. Primeri formiranja rečenice

Jednina:

Ammā bhattaṃ pacantī kaññāya saddhiṃ katheti.
Kuvajući pirinač, majka razgovara sa devojkom.

Kaññā bhattaṃ pacantiṃ ammaṃ passati.
Devojka vidi majku kako kuva pirinač.

Kaññā bhattaṃ pacantiyā ammāya udakaṃ deti.
Devojka daje vodu majci koja kuva pirinač.

Plural:

Bhattaṃ pacantiyo ammāyo kaññāhi saddhiṃ kathenti.
Kuvajući pirinač, majke razgovaraju sa devojkama.

Kaññāyo bhattaṃ pacantiyo ammāyo passanti.
Devojke vide majke kako kuvaju pirinač.

Kaññāyo bhattaṃ pacantīnaṃ ammānaṃ udakaṃ denti.
Devojke daju vodu majkama koje kuvaju pirinač.

Slično ovome, particip sadašnji može se menjati i po ostalim padežima kako bi se sa imenicama uz koje stoji slagao po rodu, broju i padežu.

Vežba 21

4. Prevedite:

 

1. Khette phalāni corentī dārikā kassakaṃ disvā bhāyitvā dhāvituṃ ārabhi.
2. Buddhassa sāvakena desitaṃ dhammaṃ sutvā yuvati saccaṃ adhigantuṃ icchantī ammāya saddhiṃ mantesi.
3. Sayantaṃ sunakhaṃ āmasantī kumārī gehadvāre nisinnā hoti.
4. Rājinī nārīhi puṭṭhe pañhe vyakarontī sabhāyaṃ nisinnā parisaṃ āmantetvā kathaṃ kathesi.
5. Aṭaviṃ gantvā rukkhaṃ chinditvā sākhāyo ākaḍḍhantiyo itthiyo sigāle disvā bhāyiṃsu.
6. Gehadvāre nisīditvā dussaṃ sibbantī bhaginī gītaṃ gāyati.
7. Asappuriso pāpakammāni paṭicchādetvā upāsakehi saddhiṃ sallapanto vihārasmiṃ āsane nisinno hoti.
8. Sāṭakena veṭhetvā nilīyitaṃ suvaṇṇaṃ passituṃ ākaṅkhamānā yuvati ovarakassa (soba) dvāraṃ vivari.
9. Sace tvaṃ mulaṃ vissajjetuṃ iccheyyāsi, mā vatthaṃ kiṇāhi.
10. Sace tumhe bhūpālassa dūtaṃ pesetha amacce pi ārocetha.
11. Kassako chinnā sakhāyo khettamhā nīharitvā aṭaviyaṃ pakkhipi.
12. Pokkaraṇiyā tīre (obala) ṭhatvā kadaliphalaṃ khādantī kaññā bhaginiyā dinnaṃ padumaṃ gaṇhi.
13. Amhākaṃ (naš) hatthapādesu vīsati (dvadeset) aṅguliyo santi.
14. Rattiyā gehā nikkhamituṃ bhāyantī kaññā dvāraṃ na vivari.
15. Sace tvaṃ yaṭṭhiyā kukkuraṃ pahareyyāsi so ḍaseyya.
16. Mayaṃ sappurisā bhavituṃ ākaṅkhamānā samaṇe upasaṅkamma dhammaṃ sutvā kusalaṃ kātuṃ ārabhimha.
17. Pāpakammehi anubandhitā asappurisā corā niraye (čistilište) uppajjitvā dukkhaṃ vindanti.
18. Mā puññaṃ parivajjetvā pāpaṃ karotha, sace kareyyātha manussalokamhā cavitvā dukkhaṃ vindissatha.
19. Sace tumhe sagge uppajjitvā modituṃ patthetha puññāni karotha.
20. Saccaṃ ñātuṃ ussahantā brāhmaṇā sahāyakehi saha mantayiṃsu.
21. Nāriyā pañjare (kavez) pakkhittā sukā kadaliphalaṃ khādantā nisinnā honti.
22. Goṇaṃ viheṭhetuṃ na icchanto vāṇijo sakaṭamhā bhaṇḍāni nīharitva bhūmiyaṃ nikkhipitvā kassakaṃ ārocesi.
23. Aṭaviyaṃ viharantā migā ca goṇā ca varāhā ca sīhamhā bhāyanti.
24. Samaṇā saddhāya upāsakehi dinnaṃ bhuñjitvā saccaṃ adhigantuṃ vāyamantā sīlāni rakkhanti.
25. Rattiyā nikkhantā doṇi nadiṃ taritvā pabhāte (ujutro) dīpaṃ pāpuṇi.
26. Gehassa chāyāya ṭhatvā dārikāya bhūmiyaṃ nikkhittaṃ odanaṃ sunakho khādituṃ ārabhi.
27. Bhariyāya nāḷiyā mitaṃ dhaññaṃ ādāya kassako āpaṇaṃ gato hoti.
28. Uḍḍente kāke disvā vālukāya ca udakena ca kīḷantī dārikā hasamānā dhāvi.
29. Rathaṃ pājetuṃ (voziti) uggaṇhanto puriso dakkho (vešt) rathācariyo bhavituṃ vāyami.
30. Vivaṭamhā dvāramhā nikkhantā kumārā pañjarehi muttā sakuṇā viya (poput) uyyānaṃ dhāviṃsu.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika
.