Theravāda budistička zajednica u Srbiji

Pali bukvar 19

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 19

1. Particip prošli

Participi prošli se uglavnom formiraju dodavanjem nastavka -ta na osnovu, sa i ili bez umetanja vokala -i- između osnove i nastavka.

pacati – pac + i + ta = pacita = kuvan
bhāsati – bhās + i + ta = bhāsita = govoren
yācati – yāc + i + ta = yācita = isprošen
deseti – dis' + i + ta = desita = propovedan, podučavan
pūjeti – pūj + i + ta = pūjita = poštovan
gacchati – gam + ta = gata = otišao
hanati – han + ta = hata = ubijen
nayati / neti – nī + ta = nīta = vođen

 

Kod nekih vrsta glagolskih osnova particip prošli se gradi dodavanjem nastavaka -na.

chindati – chid + na = chinna = odesečen
bhindati – bhid + na = bhinna = razbijen
nisīdati – ni + sad + na = nisinna = (po)sednut
tarati – tṛ + na = tiṇṇa = pređen

2. Participi prošli imaju pasivno značenje kada se formiraju od prelaznih glagola, ali kod neprelaznih glagola imaju aktivno značenje.

 

Menjaju se u tri roda, kao i imenice muškog i srednjeg roda koje se završavaju na -a , i imenice ženskog roda koje s ezavršavaju na -ā.

 

Pacati, chindati, nimanteti su prelazni glagoli. Otuda:

 

pacito odano = pirinač koji je kuvan (pasivno značenje)
chinnaṃ paṇṇaṃ = list koji je odsečen (pasivno značenje)
nimantitā kaññā = devojka koja je pozvana (pasivno značenje)

Ali gacchati, patati, tiṭṭhati jesu preprelazni glagoli. Otuda:

manusso gato (hoti) = čovek je otišao (aktivno značenje)
pupphaṃ patitaṃ (hoti) = cvet je otpao (aktivno značenje)
kaññā ṭhitā (hoti) = devojka je stajala (aktivno značenje)

3. Evo još nekih oblika participa prošlog

kasati – kasita, kaṭṭha
pucchati – pucchita, puṭṭha
pacati – pacita, pakka
ḍasati – daṭṭha
phusati – phuṭṭha
pavisati – paviṭṭha
āmasati – āmasita, āmaṭṭha
labhati – laddha, labhita
ārabhati – āraddha
bhavati – bhūta
bhuñjati – bhuñjita, bhutta
vapati – vutta
vasati – vuttha
āsiñcati – āsitta
khipati – khitta
dhovati – dhovita, dhota
pajahati – pahīna
vivarati – vivaṭa
pivati – pīta
cavati – cuta
hanati – hata
nikkhamati – nikkhanta
jānāti – ñāta
suṇāti – suta
mināti – mita
gaṇhāti – gahita
kiṇāti – kīta
pāpuṇāti – patta
karoti – kata
tiṭṭhati – ṭhita
harati – haṭa
kujjhati – kuddha
dadāti – dinna
pasīdati – pasanna
(passati) – diṭṭha, (dṛś)
muñcati – mutta

4. Primeri formiranja rečenica (prevedeni doslovno)

Upāsakehi vihāraṃ paviṭṭho Buddho diṭṭho hoti
Buda koji je ušao u manastir bio je viđen od strane sledbenika.

Te Buddhena desitaṃ dhammaṃ suṇiṃsu
Oni su slušali Dhammu propovedanu od strane Bude.

Dārikāya āhaṭāni bhaṇḍāni ammā piṭakesu pakkhipi
Majka je stavila u korpe robu donetu od strane devojke.

Vānijo patitassa rukkhassa sākhāyo chindi
Trgovac je posekao grane palog drveta.

Mayaṃ udakena āsittehi pupphehi Buddhaṃ pūjema
Možemo iskazati poštovanje Budi cvećem poprskanim vodom.

Kassakena kasite khette sūkaro sayati
Svinja spava na njivi uzoranoj od strane seljaka.

 

Vežba 19:

5. Prevedite:

1. Ammāya mañjūsāyaṃ pakkhittaṃ suvaṇṇaṃ dārikā na gaṇhi.
2. Dhotāni vatthāni gahetvā bhariyā udakamhā uttari.
3. Kassakehi uyyāne ropitesu rukkhesu phalāni bhaviṃsu.
4. Buddhā devehi ca narehi ca pūjitā honti.
5. Udakena pūritaṃ pattaṃ gahetvā vanitā gehaṃ āgatā hoti.
6. Adhammena (unrighteously) dīpaṃ pālentena bhūpālena pīḷitā manussā kuddhā honti.
7. Pakkaṃ (ripe) phalaṃ tuṇḍena gahetvā uḍḍentaṃ suvaṃ ahaṃ apassiṃ.
8. Udento suriyo brāhmaṇena namassito hoti.
9. Ammāya jālitaṃ dīpaṃ ādaya putto vihāraṃ paviṭṭho hoti.
10. Vanitāya dussena chādite āsane samaṇo nisīditvā sannipatitāya parisāya dhammaṃ desesi.
11. Kassakena khettaṃ ānītā goṇā tiṇaṃ khādantā āhiṇḍiṃsu.
12. Vāṇijā mañjūsāsu ṭhapitāni dussāni na vikkiṇiṃsu
13. Sace tvaṃ saccaṃ jāneyyāsi mā puttaṃ akkosa.
14. Nāvāya nikkhantā narā samuddaṃ taritvā dīpaṃ pāpuṇitvā bhariyāhi saddhiṃ kathentā modanti.
15. Magge ṭhite vāṇijassa sakaṭe ahaṃ kaññāya ānītāni bhaṇḍāni ṭhapesiṃ.
16. Dhammena laddhena dhanena putte posetvā jīvantā manussā devatāhi rakkhitā honti.
17. Sāvakehi ca upāsakehi ca parivārito Buddho vihārassa chāyāya nisinno hoti.
18. Ammāya pāpehi nivāritā puttā sappurisā hutvā dhammaṃ suṇanti.
19. Kassake pīḷentā corā paṇḍitena anusāsitā sappurisā bhavituṃ vāyamantā upāsakehi saddhiṃ uyyāne rukkhe ropenti.
20. Vanitā puttāya paṭiyāditamhā bhattamhā khudāya pīḷitassa yācakassa thokaṃ (little) datvā pānīyaṃ ca dadi / adāsi.
21. Sabhāyaṃ nisīditvā dārikāya gāyitaṃ gītaṃ sutvā kaññāyo modiṃsu.
22. Amaccena nimantitā purisā sālāyaṃ nisīdituṃ asakkontā (unable) uyyāne sannipatiṃsu.
23. Kassakehi khettesu vuttehi bījehi thokaṃ (little) sakuṇā khādiṃsu.
24. Kumārehi rukkhamūle nilīyitvā sayanto sappo diṭṭho hoti.
25. Vāṇijena dīpamhā āhaṭāni vatthāni kiṇituṃ vanitāyo icchanti.
26. Sace bhūpālo dhammena manusse rakkheyya te kammāni katvā dārake posentā sukhaṃ vindeyyuṃ.
27. Puttena yācitā ammā mittānaṃ odanaṃ paṭiyādesi.
28. Amaccena puṭṭhaṃ pañhaṃ adhigantuṃ asakkonto corānaṃ dūto cintetuṃ ārabhi.
29. Corehi guhāyaṃ nilīyitāni bhaṇḍāni passitvā vānarā tāni (them) ādāya rukkhe āruhiṃsu.
30. Ahaṃ pariyesitaṃ dhammaṃ adhigantvā modāmi.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.