Theravāda budistička zajednica u Srbiji

Pali bukvar 12

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 Napomena: VU-Arial font je korišćen u ovom dokumentu


Lekcija 12

1. Promena glagola

 

Sadašnje vreme
Do sada smo se upoznali samo sa trećim licem jednine i množine sadašnjeg vremena. U ovoj lekciji pokazaćemo kako izgleda kompletna promena glagola po licima (konjugacija). U skladu sa pravilima indijske gramatije, redosled lica je od 3. ka 1. licu jednine, odnsno množine.

Jednina:

3. (So) pacati = On kuva
2. (Tvaṃ) pacasi = Ti kuvaš
1: (Ahaṃ) pacāmi = Ja kuvam

Množina:

(Te) pacanti = Oni kuvaju
(Tumhe) pacatha = Vi kuvate
(Mayaṃ) pacāma = Mi kuvamo

2. Primeri formiranja rečenice

Jednina:

1. So bhattaṃ pacati = On kuva pirinač

2. Tvaṃ bhattaṃ pacasi = Ti kuvaš pirinač.

3. Ahaṃ bhattaṃ pacāmi = Ja kuvam pirinač.

Množina:

1. Te bhattaṃ pacanti = Oni kuvaju pirinač.

2. Tumhe bhattaṃ pacatha = Vi kuvate pirinač.

3. Mayaṃ bhattaṃ pacāma = Mi kuvamo pirinač.

Vežba 12:

3. Prevedite na srpski:

1. Tvaṃ mittehi saddhiṃ rathena āpaṇamhā bhaṇḍāni āharasi.
2. Ahaṃ udakamhā padumāni āharitvā vāṇijassa dadāmi.
3. Tumhe samaṇānaṃ dātuṃ cīvarāni pariyesatha.
4. Mayaṃ sagge uppajjituṃ ākaṅkhamānā sīlāni rakkhāma.
5. Te dhammaṃ adhigantuṃ ussahantānaṃ samaṇānaṃ dānaṃ dadanti.
6. So araññamhi uppatante sakuṇe passituṃ pabbataṃ āruhati.
7. Mayaṃ sugatassa sāvake vandituṃ vihārasmiṃ sannipatāma.
8. Āgacchantaṃ tāpasaṃ disvā so bhattaṃ āharituṃ gehaṃ pavisati.
9. Ahaṃ udakaṃ oruyha brāhmaṇassa dussāni dhovāmi.
10. Tvaṃ gehassa dvāraṃ vivaritvā pānīyaṃ pattamhā ādāya pivasi.
11. Ahaṃ hiraññaṃ pariyesanto dīpamhi āvāṭe khaṇāmi.
12. Phalāni khādantā tumhe rukkhehi oruhatha.
13. Pāsāṇasmiṃ ṭhatvā tvaṃ candaṃ passituṃ ussahasi.
14. Mayaṃ manussalokamhā cavitvā sagge uppajjituṃ ākaṅkhāma.
15. Tumhe araññe vasante mige sarehi vijjhituṃ icchatha.
16. Mayaṃ uyyāne carantā sunakhehi saddhiṃ kīḷante dārake passāma.
17. Tvaṃ rukkhamūle nisīditvā ācariyassa dātuṃ vatthaṃ sibbasi.
18. Mayaṃ puññaṃ icchantā samaṇānaṃ dānaṃ dadāma.
19. Tumhe saccaṃ adhigantuṃ ārabhatha.
20. Tvaṃ gītaṃ gāyanto rodantaṃ dārakaṃ rakkhasi.
21. Mayaṃ hasantehi kumārehi saha uyyāne naccāma.
22. So pānīyaṃ pivitvā pattaṃ bhinditvā mātulamhā bhāyati.
23. Pāsādaṃ upasaṅkamantaṃ samaṇaṃ disvā bhūpālassa cittaṃ pasīdati.
24. Mayaṃ araññaṃ pavisitvā ajānaṃ paṇṇāni saṃharāma.
25. Khettaṃ rakkhanto so āvāṭe khaṇante varāhe disvā pāsāṇehi paharati.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.