Theravāda budistička zajednica u Srbiji

Pali bukvar 28

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 

 Napomena: VU-Arial font je korišćen u ovom dokumentu

 


 

Lekcija 28

1. Deklinacija imenica muškog roda koje se završavaju na -u / -ar

Neke imenice muškog roda imaju osnovu koja se dvojako završava, na -u i na -ar.
One označavaju vršioca radnje ili neki srodnički odnos.

Satthu / satthar – učitelj (dosl. ona koji pohvaljuje)

  Jednina Množina
Nominativ satthā satthāro
Vokativ satthā, sattha satthāro
Akuzativ satthāraṃ satthāro
Instrumental satthārā satthārehi, satthūhi
Ablativ satthārā satthārehi, satthūhi
Dattiv satthu, satthuno, satthussa satthārānaṃ, satthūnaṃ
Genitiv satthu, satthuno, satthussa satthārānaṃ, satthūnaṃ
Lokativ satthari satthāresu, satthūsu

2. Neke reči koje se slično dekliniraju:

kattu – vršilac, onaj koji čini
gantu – onaj koji ide
sotu – slušač
dātu – davalac
netu – vodič
vattu – kazivalac
jetu – pobednik
vinetu – onaj koji sprovodi disciplinu
viññātu – znalac
bhattu – muž
nattu – unuk

Pažnja: iako su bhattu i nattu imenice koje označavaju srodstvo, one se dekliniraju kao imenice koje označavju vršioca radnje, slično imenici satthā, kao u sanskritu.

3. Imenice muškog roda koje označavju srodnički odnos kao što su pitu (otac) i bhātu (brat) dekliniraju se malo drugačije:

Pitu / pitar = otac

  Jednina Množina
Nominativ pitā pitaro
Vokativ pitā, pita pitaro
Akuzativ pitaraṃ pitaro
Instrumental pitarā pitarehi, pitūhi
Ablativ pitarā pitarehi, pitūhi
Dattiv pitu, pituno pitarānaṃ
Genitiv pitussa pitūnaṃ
Lokativ pitari pitaresu, pitūsu

Bhātu / bhātar = brat

  Jednina Množina
Nominativ bhātā bhātaro
Vokativ bhātā, bhāta bhātaro
Akuzativ bhātaraṃ bhātaro
Instrumental bhātarā bhātarehi,bhātūhi
Ablativ bhātarā bhātarehi,bhātūhi
Dattiv bhātu, bhātuno bhātarānaṃ
Genitiv bhātussa bhātūnaṃ
Lokativ bhātari bhātaresu,bhātūsu

4. Imenice ženskog roda koje označavaju srodnički odnos se dekliniraju na sledeći način:

Mātu / mātar = majka

  Jednina Množina
Nominativ mātā mātaro
Vokativ mātā, māta, māte mātaro
Akuzativ mātaraṃ mātaro
Instrumental mātarā, mātuyā mātarehi, mātūhi
Ablativ mātarā, mātuyā mātarehi, mātūhi
Dattiv mātu, mātuyā, mātāya mātarānaṃ, mātūnaṃ, mātānaṃ
Genitiv mātu, mātuyā, mātāya mātarānaṃ, mātūnaṃ, mātānaṃ
Lokativ mātari, mātuyā, mātuyaṃ mātaresu, mātūsu

Dhītu (kćer) i duhitu (kćer) slično se dekliniraju.

Vežba 28

5. Prevedite:

1. Satthā bhikkhūnaṃ dhammaṃ desento rukkhassa chāyāya nisinno hoti.
2. Puññāni kattāro bhikkhūnaṃ ca tāpasānaṃ ca dānaṃ denti.
3. Sace satthā dhammaṃ deseyya viññātāro bhavissanti.
4. Bhūpati dīpasmiṃ jetā bhavatu.
5. Pitā dhītaraṃ ādāya vihāraṃ gantvā satthāraṃ vandāpesi.
6. Viññātāro loke manussānaṃ netāro hontu / bhavantu.
7. Bhātā pitarā saddhiṃ mātuyā pacitaṃ yāguṃ bhuñji.
8. Bhattā nattārehi saha kīḷantaṃ kapiṃ disvā hasanto aṭṭhāsi (stood).
9. Setuṃ kattāro veḷavo bandhitvā nadiyā tīre ṭhapesuṃ.
10. Sindhuṃ taritvā dīpaṃ gantāro sattūhi hatā honti.
11. Bhariyā bhattu sāṭake rajakena dhovāpesi.
12. Netuno kathaṃ sotāro uyyāne nisinnā suriyena pīḷitā honti.
13. Dātārehi dinnāni vatthāni yācakehi na vikkiṇitabbāni honti.
14. Rodantassa nattussa kujjhitvā vanitā taṃ (him) hatthena pahari.
15. Vinetuno ovādaṃ (advice) sutvā bandhavo sappurisā abhaviṃsu / ahesuṃ.
16. Gehesu ca aṭavīsu ca vasante ākhavo ahayo khādanti.
17. Nattā mātaraṃ yāguṃ yācanto bhūmiyaṃ patitvā rodati.
18. Tumhe bhātarānaṃ ca bhaginīnaṃ ca mā kujjhatha.
19. Dīpaṃ gantārehi nāvāya sindhu taritabbo hoti.
20. Pubbakā (ancient) isayo mantānaṃ (magic spells) kattāro ca mantānaṃ pavattāro (reciters) ca abhaviṃsu / ahesuṃ.
21. Mattaññū dātā nattārānaṃ thokaṃ thokaṃ modake (sweets) dadiṃsu / adaṃsu.
22. Atthaññū netāro manusse sappurise karontā vinetāro bhavanti.
23. Mātā dhītaraṃ ovadantī sīsaṃ (head) cumbitvā (kissed) bāhuṃ āmasitvā samassāsesi.
24. Vadaññū brāhmaṇo khudāya pīḷente yācake disvā pahūtaṃ (much) bhojanaṃ (food) dāpesi.
25. Sārathinā āhaṭe veḷavo gahetvā vaḍḍhakī sālaṃ māpesi.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

 

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.