Theravāda budistička zajednica u Srbiji

Pali bukvar 26

Pāli bukvar

Lily de Silva, M.A., Ph.D.
University of Peradeniya, Sri Lanka

 

 Napomena: VU-Arial font je korišćen u ovom dokumentu

 


 

Lekcija 26

1. Promena imenica muškog roda koje se završavaju na -ī

Pakkhī – ptica

  jednina množina
Nominativ pakkhī pakkhī / pakkhino
Vokativ pakkhī pakkhī / pakkhino
Akuzativ pakkhinaṃ / pakkhiṃ pakkhī / pakkhino
Instrumental pakkhinā pakkhīhi (pakkhībhi)
Ablativ pakkhinā / pakkhimhā / pakkhismā pakkhīhi (pakkhībhi)
Dativ pakkhino / pakkhissa pakkhīnaṃ
Genitiv pakkhino / pakkhissa pakkhīnaṃ
Lokativ pakkhini / pakkhimhi / pakkhismiṃ pakkhīsu

Treba uočiti da se ova deklinacija razlikuje od aggi deklinacije samo u nominativu, vokativu i akuzativu.

Ostatak je potpuno isti, a jedini izuzetak je pakkhini u lokativu jednine, za koji ne postoji odgovarajući oblik u aggi deklinaciji.

2. Imenice muškog roda koje se završavaju na -ī

hatthī / karī – slon
sāmī – gospodar, muž
seṭṭhī – bankar
sukhī – srećnik
mantī – kraljev savetnik, ministar
sikhī – paun
pāṇī – živo biće
dāṭhī – životinja sa kljovama
dīghajīvī – dugovečni
balī – moćnik
vaḍḍhakī – tesar, drvodelja
sārathī – vozar kočija
kuṭṭhī – gubavac
pāpakārī – grešnik, zločinac

Vežba 26

3. Prevedite:

1. Pakkhī gāyanto sākhāyaṃ nisīdati.
2. Gāviṃ rajjuyā muñcamānā ammā khette ṭhitā hoti.
3. Kaññāyo sabhāyaṃ naccantiyo gāyiṃsu.
4. Seṭṭhī mahantaṃ (much) dhanaṃ vissajjetvā samaṇānaṃ vihāraṃ kārāpesi.
5. Hatthino ca kaṇeruyo ca aṭaviyaṃ āhiṇḍanti.
6. Pāpakārī pāpāni paṭicchādetvā sappuriso viya (like) sabhāyaṃ nisinno seṭṭhinā saddhiṃ kathesi.
7. Sappurisā dīghajīvino hontu, puttā sukhino bhavantu.
8. Vāṇijo nagaramhā bhaṇḍāni kiṇitvā piṭakesu pakkhipitvā rajjuyā bandhitvā āpaṇaṃ pesesi.
9. Sārathinā āhaṭe rathe vaḍḍhakī nisinno hoti.
10. Sabbe (all) pāṇino dīghajīvino na bhavanti / honti.
11. Ammā vaḍḍhakinā gehaṃ kārāpetvā dārikāhi saha tattha (there) vasi.
12. Mayaṃ maṇayo vatthena veṭhetvā mañjūsāyaṃ nikkhipitvā bhariyānaṃ pesayimha.
13. Muni pāpakāriṃ pakkosāpetvā dhammaṃ desetvā ovadi.
14. Balinā bhūpatino dinnaṃ kariṃ oloketuṃ tumhe sannipatittha.
15. Ahaṃ seṭṭhī kuṭṭhiṃ pakkosāpetvā bhojanaṃ (food) dāpesiṃ.
16. Sace girimhi sikhino vasanti, te (them) passituṃ ahaṃ giriṃ āruhituṃ ussahissāmi.
17. Bhūpati sappuriso abhavi / ahosi; mantino pāpakārino abhaviṃsu / ahesuṃ.
18. Balinā kārāpitesu pāsādesu seṭṭhino puttā na vasiṃsu.
19. Sabbe pāṇino sukhaṃ pariyesamānā jīvanti, kammāni karonti.
20. Sāmī maṇayo ca suvaṇṇaṃ ca kiṇitvā bhariyāya adadi / adāsi.
21. Asanisaddaṃ (sound of thunder) sutvā girimhi sikhino naccituṃ ārabhiṃsu.
22. Mā balino pāpakārī hontu / bhavantu.
23. Sappurisā kusalaṃ karontā, manussehi puññaṃ kārentā, sukhino bhavanti.
24. Kavi asinā ariṃ pahari; kaviṃ paharituṃ asakkonto ari kuddho ahosi.
25. Kapayo rukkhesu carantā pupphāni ca chindiṃsu.

-ooOoo-


Lekcije: 00 | 01 | 02 | 03 | 04 | 05 | 06 | 07 | 08 | 09 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 | 28 | 29 | 30 | 31 | 32 | Dodatak

Rešenja: 01-05 | 06-10 | 11-15 | 16-20 | 21-25 | 26-32

 

Pali bukvar (The Pāli Primer) jeste publikacija Vipassana Research Instituta (http://www.vri.dhamma.org).
Cilj mu je da obezbedi elementarno razumevanje pali jezika.